क्रीडनक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीडनकः
क्रीडनकौ
क्रीडनकाः
सम्बोधन
क्रीडनक
क्रीडनकौ
क्रीडनकाः
द्वितीया
क्रीडनकम्
क्रीडनकौ
क्रीडनकान्
तृतीया
क्रीडनकेन
क्रीडनकाभ्याम्
क्रीडनकैः
चतुर्थी
क्रीडनकाय
क्रीडनकाभ्याम्
क्रीडनकेभ्यः
पञ्चमी
क्रीडनकात् / क्रीडनकाद्
क्रीडनकाभ्याम्
क्रीडनकेभ्यः
षष्ठी
क्रीडनकस्य
क्रीडनकयोः
क्रीडनकानाम्
सप्तमी
क्रीडनके
क्रीडनकयोः
क्रीडनकेषु
 
एक
द्वि
बहु
प्रथमा
क्रीडनकः
क्रीडनकौ
क्रीडनकाः
सम्बोधन
क्रीडनक
क्रीडनकौ
क्रीडनकाः
द्वितीया
क्रीडनकम्
क्रीडनकौ
क्रीडनकान्
तृतीया
क्रीडनकेन
क्रीडनकाभ्याम्
क्रीडनकैः
चतुर्थी
क्रीडनकाय
क्रीडनकाभ्याम्
क्रीडनकेभ्यः
पञ्चमी
क्रीडनकात् / क्रीडनकाद्
क्रीडनकाभ्याम्
क्रीडनकेभ्यः
षष्ठी
क्रीडनकस्य
क्रीडनकयोः
क्रीडनकानाम्
सप्तमी
क्रीडनके
क्रीडनकयोः
क्रीडनकेषु


अन्याः