क्रीडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रीडकः
क्रीडकौ
क्रीडकाः
सम्बोधन
क्रीडक
क्रीडकौ
क्रीडकाः
द्वितीया
क्रीडकम्
क्रीडकौ
क्रीडकान्
तृतीया
क्रीडकेन
क्रीडकाभ्याम्
क्रीडकैः
चतुर्थी
क्रीडकाय
क्रीडकाभ्याम्
क्रीडकेभ्यः
पञ्चमी
क्रीडकात् / क्रीडकाद्
क्रीडकाभ्याम्
क्रीडकेभ्यः
षष्ठी
क्रीडकस्य
क्रीडकयोः
क्रीडकानाम्
सप्तमी
क्रीडके
क्रीडकयोः
क्रीडकेषु
 
एक
द्वि
बहु
प्रथमा
क्रीडकः
क्रीडकौ
क्रीडकाः
सम्बोधन
क्रीडक
क्रीडकौ
क्रीडकाः
द्वितीया
क्रीडकम्
क्रीडकौ
क्रीडकान्
तृतीया
क्रीडकेन
क्रीडकाभ्याम्
क्रीडकैः
चतुर्थी
क्रीडकाय
क्रीडकाभ्याम्
क्रीडकेभ्यः
पञ्चमी
क्रीडकात् / क्रीडकाद्
क्रीडकाभ्याम्
क्रीडकेभ्यः
षष्ठी
क्रीडकस्य
क्रीडकयोः
क्रीडकानाम्
सप्तमी
क्रीडके
क्रीडकयोः
क्रीडकेषु


अन्याः