क्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रायकः
क्रायकौ
क्रायकाः
सम्बोधन
क्रायक
क्रायकौ
क्रायकाः
द्वितीया
क्रायकम्
क्रायकौ
क्रायकान्
तृतीया
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
चतुर्थी
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
पञ्चमी
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
षष्ठी
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
सप्तमी
क्रायके
क्रायकयोः
क्रायकेषु
 
एक
द्वि
बहु
प्रथमा
क्रायकः
क्रायकौ
क्रायकाः
सम्बोधन
क्रायक
क्रायकौ
क्रायकाः
द्वितीया
क्रायकम्
क्रायकौ
क्रायकान्
तृतीया
क्रायकेण
क्रायकाभ्याम्
क्रायकैः
चतुर्थी
क्रायकाय
क्रायकाभ्याम्
क्रायकेभ्यः
पञ्चमी
क्रायकात् / क्रायकाद्
क्रायकाभ्याम्
क्रायकेभ्यः
षष्ठी
क्रायकस्य
क्रायकयोः
क्रायकाणाम्
सप्तमी
क्रायके
क्रायकयोः
क्रायकेषु


अन्याः