क्रामेतरिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रामेतरिकः
क्रामेतरिकौ
क्रामेतरिकाः
सम्बोधन
क्रामेतरिक
क्रामेतरिकौ
क्रामेतरिकाः
द्वितीया
क्रामेतरिकम्
क्रामेतरिकौ
क्रामेतरिकान्
तृतीया
क्रामेतरिकेण
क्रामेतरिकाभ्याम्
क्रामेतरिकैः
चतुर्थी
क्रामेतरिकाय
क्रामेतरिकाभ्याम्
क्रामेतरिकेभ्यः
पञ्चमी
क्रामेतरिकात् / क्रामेतरिकाद्
क्रामेतरिकाभ्याम्
क्रामेतरिकेभ्यः
षष्ठी
क्रामेतरिकस्य
क्रामेतरिकयोः
क्रामेतरिकाणाम्
सप्तमी
क्रामेतरिके
क्रामेतरिकयोः
क्रामेतरिकेषु
 
एक
द्वि
बहु
प्रथमा
क्रामेतरिकः
क्रामेतरिकौ
क्रामेतरिकाः
सम्बोधन
क्रामेतरिक
क्रामेतरिकौ
क्रामेतरिकाः
द्वितीया
क्रामेतरिकम्
क्रामेतरिकौ
क्रामेतरिकान्
तृतीया
क्रामेतरिकेण
क्रामेतरिकाभ्याम्
क्रामेतरिकैः
चतुर्थी
क्रामेतरिकाय
क्रामेतरिकाभ्याम्
क्रामेतरिकेभ्यः
पञ्चमी
क्रामेतरिकात् / क्रामेतरिकाद्
क्रामेतरिकाभ्याम्
क्रामेतरिकेभ्यः
षष्ठी
क्रामेतरिकस्य
क्रामेतरिकयोः
क्रामेतरिकाणाम्
सप्तमी
क्रामेतरिके
क्रामेतरिकयोः
क्रामेतरिकेषु


अन्याः