क्रापक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रापकम्
क्रापके
क्रापकाणि
सम्बोधन
क्रापक
क्रापके
क्रापकाणि
द्वितीया
क्रापकम्
क्रापके
क्रापकाणि
तृतीया
क्रापकेण
क्रापकाभ्याम्
क्रापकैः
चतुर्थी
क्रापकाय
क्रापकाभ्याम्
क्रापकेभ्यः
पञ्चमी
क्रापकात् / क्रापकाद्
क्रापकाभ्याम्
क्रापकेभ्यः
षष्ठी
क्रापकस्य
क्रापकयोः
क्रापकाणाम्
सप्तमी
क्रापके
क्रापकयोः
क्रापकेषु
 
एक
द्वि
बहु
प्रथमा
क्रापकम्
क्रापके
क्रापकाणि
सम्बोधन
क्रापक
क्रापके
क्रापकाणि
द्वितीया
क्रापकम्
क्रापके
क्रापकाणि
तृतीया
क्रापकेण
क्रापकाभ्याम्
क्रापकैः
चतुर्थी
क्रापकाय
क्रापकाभ्याम्
क्रापकेभ्यः
पञ्चमी
क्रापकात् / क्रापकाद्
क्रापकाभ्याम्
क्रापकेभ्यः
षष्ठी
क्रापकस्य
क्रापकयोः
क्रापकाणाम्
सप्तमी
क्रापके
क्रापकयोः
क्रापकेषु


अन्याः