क्रन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दमानः
क्रन्दमानौ
क्रन्दमानाः
सम्बोधन
क्रन्दमान
क्रन्दमानौ
क्रन्दमानाः
द्वितीया
क्रन्दमानम्
क्रन्दमानौ
क्रन्दमानान्
तृतीया
क्रन्दमानेन
क्रन्दमानाभ्याम्
क्रन्दमानैः
चतुर्थी
क्रन्दमानाय
क्रन्दमानाभ्याम्
क्रन्दमानेभ्यः
पञ्चमी
क्रन्दमानात् / क्रन्दमानाद्
क्रन्दमानाभ्याम्
क्रन्दमानेभ्यः
षष्ठी
क्रन्दमानस्य
क्रन्दमानयोः
क्रन्दमानानाम्
सप्तमी
क्रन्दमाने
क्रन्दमानयोः
क्रन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दमानः
क्रन्दमानौ
क्रन्दमानाः
सम्बोधन
क्रन्दमान
क्रन्दमानौ
क्रन्दमानाः
द्वितीया
क्रन्दमानम्
क्रन्दमानौ
क्रन्दमानान्
तृतीया
क्रन्दमानेन
क्रन्दमानाभ्याम्
क्रन्दमानैः
चतुर्थी
क्रन्दमानाय
क्रन्दमानाभ्याम्
क्रन्दमानेभ्यः
पञ्चमी
क्रन्दमानात् / क्रन्दमानाद्
क्रन्दमानाभ्याम्
क्रन्दमानेभ्यः
षष्ठी
क्रन्दमानस्य
क्रन्दमानयोः
क्रन्दमानानाम्
सप्तमी
क्रन्दमाने
क्रन्दमानयोः
क्रन्दमानेषु


अन्याः