क्रन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रन्दकः
क्रन्दकौ
क्रन्दकाः
सम्बोधन
क्रन्दक
क्रन्दकौ
क्रन्दकाः
द्वितीया
क्रन्दकम्
क्रन्दकौ
क्रन्दकान्
तृतीया
क्रन्दकेन
क्रन्दकाभ्याम्
क्रन्दकैः
चतुर्थी
क्रन्दकाय
क्रन्दकाभ्याम्
क्रन्दकेभ्यः
पञ्चमी
क्रन्दकात् / क्रन्दकाद्
क्रन्दकाभ्याम्
क्रन्दकेभ्यः
षष्ठी
क्रन्दकस्य
क्रन्दकयोः
क्रन्दकानाम्
सप्तमी
क्रन्दके
क्रन्दकयोः
क्रन्दकेषु
 
एक
द्वि
बहु
प्रथमा
क्रन्दकः
क्रन्दकौ
क्रन्दकाः
सम्बोधन
क्रन्दक
क्रन्दकौ
क्रन्दकाः
द्वितीया
क्रन्दकम्
क्रन्दकौ
क्रन्दकान्
तृतीया
क्रन्दकेन
क्रन्दकाभ्याम्
क्रन्दकैः
चतुर्थी
क्रन्दकाय
क्रन्दकाभ्याम्
क्रन्दकेभ्यः
पञ्चमी
क्रन्दकात् / क्रन्दकाद्
क्रन्दकाभ्याम्
क्रन्दकेभ्यः
षष्ठी
क्रन्दकस्य
क्रन्दकयोः
क्रन्दकानाम्
सप्तमी
क्रन्दके
क्रन्दकयोः
क्रन्दकेषु


अन्याः