क्रदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रदितव्यः
क्रदितव्यौ
क्रदितव्याः
सम्बोधन
क्रदितव्य
क्रदितव्यौ
क्रदितव्याः
द्वितीया
क्रदितव्यम्
क्रदितव्यौ
क्रदितव्यान्
तृतीया
क्रदितव्येन
क्रदितव्याभ्याम्
क्रदितव्यैः
चतुर्थी
क्रदितव्याय
क्रदितव्याभ्याम्
क्रदितव्येभ्यः
पञ्चमी
क्रदितव्यात् / क्रदितव्याद्
क्रदितव्याभ्याम्
क्रदितव्येभ्यः
षष्ठी
क्रदितव्यस्य
क्रदितव्ययोः
क्रदितव्यानाम्
सप्तमी
क्रदितव्ये
क्रदितव्ययोः
क्रदितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रदितव्यः
क्रदितव्यौ
क्रदितव्याः
सम्बोधन
क्रदितव्य
क्रदितव्यौ
क्रदितव्याः
द्वितीया
क्रदितव्यम्
क्रदितव्यौ
क्रदितव्यान्
तृतीया
क्रदितव्येन
क्रदितव्याभ्याम्
क्रदितव्यैः
चतुर्थी
क्रदितव्याय
क्रदितव्याभ्याम्
क्रदितव्येभ्यः
पञ्चमी
क्रदितव्यात् / क्रदितव्याद्
क्रदितव्याभ्याम्
क्रदितव्येभ्यः
षष्ठी
क्रदितव्यस्य
क्रदितव्ययोः
क्रदितव्यानाम्
सप्तमी
क्रदितव्ये
क्रदितव्ययोः
क्रदितव्येषु


अन्याः