क्रदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रदनीयः
क्रदनीयौ
क्रदनीयाः
सम्बोधन
क्रदनीय
क्रदनीयौ
क्रदनीयाः
द्वितीया
क्रदनीयम्
क्रदनीयौ
क्रदनीयान्
तृतीया
क्रदनीयेन
क्रदनीयाभ्याम्
क्रदनीयैः
चतुर्थी
क्रदनीयाय
क्रदनीयाभ्याम्
क्रदनीयेभ्यः
पञ्चमी
क्रदनीयात् / क्रदनीयाद्
क्रदनीयाभ्याम्
क्रदनीयेभ्यः
षष्ठी
क्रदनीयस्य
क्रदनीययोः
क्रदनीयानाम्
सप्तमी
क्रदनीये
क्रदनीययोः
क्रदनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रदनीयः
क्रदनीयौ
क्रदनीयाः
सम्बोधन
क्रदनीय
क्रदनीयौ
क्रदनीयाः
द्वितीया
क्रदनीयम्
क्रदनीयौ
क्रदनीयान्
तृतीया
क्रदनीयेन
क्रदनीयाभ्याम्
क्रदनीयैः
चतुर्थी
क्रदनीयाय
क्रदनीयाभ्याम्
क्रदनीयेभ्यः
पञ्चमी
क्रदनीयात् / क्रदनीयाद्
क्रदनीयाभ्याम्
क्रदनीयेभ्यः
षष्ठी
क्रदनीयस्य
क्रदनीययोः
क्रदनीयानाम्
सप्तमी
क्रदनीये
क्रदनीययोः
क्रदनीयेषु


अन्याः