क्रथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रथितव्यः
क्रथितव्यौ
क्रथितव्याः
सम्बोधन
क्रथितव्य
क्रथितव्यौ
क्रथितव्याः
द्वितीया
क्रथितव्यम्
क्रथितव्यौ
क्रथितव्यान्
तृतीया
क्रथितव्येन
क्रथितव्याभ्याम्
क्रथितव्यैः
चतुर्थी
क्रथितव्याय
क्रथितव्याभ्याम्
क्रथितव्येभ्यः
पञ्चमी
क्रथितव्यात् / क्रथितव्याद्
क्रथितव्याभ्याम्
क्रथितव्येभ्यः
षष्ठी
क्रथितव्यस्य
क्रथितव्ययोः
क्रथितव्यानाम्
सप्तमी
क्रथितव्ये
क्रथितव्ययोः
क्रथितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्रथितव्यः
क्रथितव्यौ
क्रथितव्याः
सम्बोधन
क्रथितव्य
क्रथितव्यौ
क्रथितव्याः
द्वितीया
क्रथितव्यम्
क्रथितव्यौ
क्रथितव्यान्
तृतीया
क्रथितव्येन
क्रथितव्याभ्याम्
क्रथितव्यैः
चतुर्थी
क्रथितव्याय
क्रथितव्याभ्याम्
क्रथितव्येभ्यः
पञ्चमी
क्रथितव्यात् / क्रथितव्याद्
क्रथितव्याभ्याम्
क्रथितव्येभ्यः
षष्ठी
क्रथितव्यस्य
क्रथितव्ययोः
क्रथितव्यानाम्
सप्तमी
क्रथितव्ये
क्रथितव्ययोः
क्रथितव्येषु


अन्याः