क्रथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्रथनीयः
क्रथनीयौ
क्रथनीयाः
सम्बोधन
क्रथनीय
क्रथनीयौ
क्रथनीयाः
द्वितीया
क्रथनीयम्
क्रथनीयौ
क्रथनीयान्
तृतीया
क्रथनीयेन
क्रथनीयाभ्याम्
क्रथनीयैः
चतुर्थी
क्रथनीयाय
क्रथनीयाभ्याम्
क्रथनीयेभ्यः
पञ्चमी
क्रथनीयात् / क्रथनीयाद्
क्रथनीयाभ्याम्
क्रथनीयेभ्यः
षष्ठी
क्रथनीयस्य
क्रथनीययोः
क्रथनीयानाम्
सप्तमी
क्रथनीये
क्रथनीययोः
क्रथनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्रथनीयः
क्रथनीयौ
क्रथनीयाः
सम्बोधन
क्रथनीय
क्रथनीयौ
क्रथनीयाः
द्वितीया
क्रथनीयम्
क्रथनीयौ
क्रथनीयान्
तृतीया
क्रथनीयेन
क्रथनीयाभ्याम्
क्रथनीयैः
चतुर्थी
क्रथनीयाय
क्रथनीयाभ्याम्
क्रथनीयेभ्यः
पञ्चमी
क्रथनीयात् / क्रथनीयाद्
क्रथनीयाभ्याम्
क्रथनीयेभ्यः
षष्ठी
क्रथनीयस्य
क्रथनीययोः
क्रथनीयानाम्
सप्तमी
क्रथनीये
क्रथनीययोः
क्रथनीयेषु


अन्याः