क्नूयक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नूयकः
क्नूयकौ
क्नूयकाः
सम्बोधन
क्नूयक
क्नूयकौ
क्नूयकाः
द्वितीया
क्नूयकम्
क्नूयकौ
क्नूयकान्
तृतीया
क्नूयकेन
क्नूयकाभ्याम्
क्नूयकैः
चतुर्थी
क्नूयकाय
क्नूयकाभ्याम्
क्नूयकेभ्यः
पञ्चमी
क्नूयकात् / क्नूयकाद्
क्नूयकाभ्याम्
क्नूयकेभ्यः
षष्ठी
क्नूयकस्य
क्नूयकयोः
क्नूयकानाम्
सप्तमी
क्नूयके
क्नूयकयोः
क्नूयकेषु
 
एक
द्वि
बहु
प्रथमा
क्नूयकः
क्नूयकौ
क्नूयकाः
सम्बोधन
क्नूयक
क्नूयकौ
क्नूयकाः
द्वितीया
क्नूयकम्
क्नूयकौ
क्नूयकान्
तृतीया
क्नूयकेन
क्नूयकाभ्याम्
क्नूयकैः
चतुर्थी
क्नूयकाय
क्नूयकाभ्याम्
क्नूयकेभ्यः
पञ्चमी
क्नूयकात् / क्नूयकाद्
क्नूयकाभ्याम्
क्नूयकेभ्यः
षष्ठी
क्नूयकस्य
क्नूयकयोः
क्नूयकानाम्
सप्तमी
क्नूयके
क्नूयकयोः
क्नूयकेषु


अन्याः