क्नासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नासकः
क्नासकौ
क्नासकाः
सम्बोधन
क्नासक
क्नासकौ
क्नासकाः
द्वितीया
क्नासकम्
क्नासकौ
क्नासकान्
तृतीया
क्नासकेन
क्नासकाभ्याम्
क्नासकैः
चतुर्थी
क्नासकाय
क्नासकाभ्याम्
क्नासकेभ्यः
पञ्चमी
क्नासकात् / क्नासकाद्
क्नासकाभ्याम्
क्नासकेभ्यः
षष्ठी
क्नासकस्य
क्नासकयोः
क्नासकानाम्
सप्तमी
क्नासके
क्नासकयोः
क्नासकेषु
 
एक
द्वि
बहु
प्रथमा
क्नासकः
क्नासकौ
क्नासकाः
सम्बोधन
क्नासक
क्नासकौ
क्नासकाः
द्वितीया
क्नासकम्
क्नासकौ
क्नासकान्
तृतीया
क्नासकेन
क्नासकाभ्याम्
क्नासकैः
चतुर्थी
क्नासकाय
क्नासकाभ्याम्
क्नासकेभ्यः
पञ्चमी
क्नासकात् / क्नासकाद्
क्नासकाभ्याम्
क्नासकेभ्यः
षष्ठी
क्नासकस्य
क्नासकयोः
क्नासकानाम्
सप्तमी
क्नासके
क्नासकयोः
क्नासकेषु


अन्याः