क्नावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नावकः
क्नावकौ
क्नावकाः
सम्बोधन
क्नावक
क्नावकौ
क्नावकाः
द्वितीया
क्नावकम्
क्नावकौ
क्नावकान्
तृतीया
क्नावकेन
क्नावकाभ्याम्
क्नावकैः
चतुर्थी
क्नावकाय
क्नावकाभ्याम्
क्नावकेभ्यः
पञ्चमी
क्नावकात् / क्नावकाद्
क्नावकाभ्याम्
क्नावकेभ्यः
षष्ठी
क्नावकस्य
क्नावकयोः
क्नावकानाम्
सप्तमी
क्नावके
क्नावकयोः
क्नावकेषु
 
एक
द्वि
बहु
प्रथमा
क्नावकः
क्नावकौ
क्नावकाः
सम्बोधन
क्नावक
क्नावकौ
क्नावकाः
द्वितीया
क्नावकम्
क्नावकौ
क्नावकान्
तृतीया
क्नावकेन
क्नावकाभ्याम्
क्नावकैः
चतुर्थी
क्नावकाय
क्नावकाभ्याम्
क्नावकेभ्यः
पञ्चमी
क्नावकात् / क्नावकाद्
क्नावकाभ्याम्
क्नावकेभ्यः
षष्ठी
क्नावकस्य
क्नावकयोः
क्नावकानाम्
सप्तमी
क्नावके
क्नावकयोः
क्नावकेषु


अन्याः