क्नाथक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नाथकः
क्नाथकौ
क्नाथकाः
सम्बोधन
क्नाथक
क्नाथकौ
क्नाथकाः
द्वितीया
क्नाथकम्
क्नाथकौ
क्नाथकान्
तृतीया
क्नाथकेन
क्नाथकाभ्याम्
क्नाथकैः
चतुर्थी
क्नाथकाय
क्नाथकाभ्याम्
क्नाथकेभ्यः
पञ्चमी
क्नाथकात् / क्नाथकाद्
क्नाथकाभ्याम्
क्नाथकेभ्यः
षष्ठी
क्नाथकस्य
क्नाथकयोः
क्नाथकानाम्
सप्तमी
क्नाथके
क्नाथकयोः
क्नाथकेषु
 
एक
द्वि
बहु
प्रथमा
क्नाथकः
क्नाथकौ
क्नाथकाः
सम्बोधन
क्नाथक
क्नाथकौ
क्नाथकाः
द्वितीया
क्नाथकम्
क्नाथकौ
क्नाथकान्
तृतीया
क्नाथकेन
क्नाथकाभ्याम्
क्नाथकैः
चतुर्थी
क्नाथकाय
क्नाथकाभ्याम्
क्नाथकेभ्यः
पञ्चमी
क्नाथकात् / क्नाथकाद्
क्नाथकाभ्याम्
क्नाथकेभ्यः
षष्ठी
क्नाथकस्य
क्नाथकयोः
क्नाथकानाम्
सप्तमी
क्नाथके
क्नाथकयोः
क्नाथकेषु


अन्याः