क्नसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्नसनीयः
क्नसनीयौ
क्नसनीयाः
सम्बोधन
क्नसनीय
क्नसनीयौ
क्नसनीयाः
द्वितीया
क्नसनीयम्
क्नसनीयौ
क्नसनीयान्
तृतीया
क्नसनीयेन
क्नसनीयाभ्याम्
क्नसनीयैः
चतुर्थी
क्नसनीयाय
क्नसनीयाभ्याम्
क्नसनीयेभ्यः
पञ्चमी
क्नसनीयात् / क्नसनीयाद्
क्नसनीयाभ्याम्
क्नसनीयेभ्यः
षष्ठी
क्नसनीयस्य
क्नसनीययोः
क्नसनीयानाम्
सप्तमी
क्नसनीये
क्नसनीययोः
क्नसनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्नसनीयः
क्नसनीयौ
क्नसनीयाः
सम्बोधन
क्नसनीय
क्नसनीयौ
क्नसनीयाः
द्वितीया
क्नसनीयम्
क्नसनीयौ
क्नसनीयान्
तृतीया
क्नसनीयेन
क्नसनीयाभ्याम्
क्नसनीयैः
चतुर्थी
क्नसनीयाय
क्नसनीयाभ्याम्
क्नसनीयेभ्यः
पञ्चमी
क्नसनीयात् / क्नसनीयाद्
क्नसनीयाभ्याम्
क्नसनीयेभ्यः
षष्ठी
क्नसनीयस्य
क्नसनीययोः
क्नसनीयानाम्
सप्तमी
क्नसनीये
क्नसनीययोः
क्नसनीयेषु


अन्याः