कौष्ठवित्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
सम्बोधन
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
द्वितीया
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
तृतीया
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
चतुर्थी
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
पञ्चमी
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
षष्ठी
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
सप्तमी
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु
 
एक
द्वि
बहु
प्रथमा
कौष्ठवित्कः
कौष्ठवित्कौ
कौष्ठवित्काः
सम्बोधन
कौष्ठवित्क
कौष्ठवित्कौ
कौष्ठवित्काः
द्वितीया
कौष्ठवित्कम्
कौष्ठवित्कौ
कौष्ठवित्कान्
तृतीया
कौष्ठवित्केन
कौष्ठवित्काभ्याम्
कौष्ठवित्कैः
चतुर्थी
कौष्ठवित्काय
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
पञ्चमी
कौष्ठवित्कात् / कौष्ठवित्काद्
कौष्ठवित्काभ्याम्
कौष्ठवित्केभ्यः
षष्ठी
कौष्ठवित्कस्य
कौष्ठवित्कयोः
कौष्ठवित्कानाम्
सप्तमी
कौष्ठवित्के
कौष्ठवित्कयोः
कौष्ठवित्केषु


अन्याः