कौष्टचित्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौष्टचित्कः
कौष्टचित्कौ
कौष्टचित्काः
सम्बोधन
कौष्टचित्क
कौष्टचित्कौ
कौष्टचित्काः
द्वितीया
कौष्टचित्कम्
कौष्टचित्कौ
कौष्टचित्कान्
तृतीया
कौष्टचित्केन
कौष्टचित्काभ्याम्
कौष्टचित्कैः
चतुर्थी
कौष्टचित्काय
कौष्टचित्काभ्याम्
कौष्टचित्केभ्यः
पञ्चमी
कौष्टचित्कात् / कौष्टचित्काद्
कौष्टचित्काभ्याम्
कौष्टचित्केभ्यः
षष्ठी
कौष्टचित्कस्य
कौष्टचित्कयोः
कौष्टचित्कानाम्
सप्तमी
कौष्टचित्के
कौष्टचित्कयोः
कौष्टचित्केषु
 
एक
द्वि
बहु
प्रथमा
कौष्टचित्कः
कौष्टचित्कौ
कौष्टचित्काः
सम्बोधन
कौष्टचित्क
कौष्टचित्कौ
कौष्टचित्काः
द्वितीया
कौष्टचित्कम्
कौष्टचित्कौ
कौष्टचित्कान्
तृतीया
कौष्टचित्केन
कौष्टचित्काभ्याम्
कौष्टचित्कैः
चतुर्थी
कौष्टचित्काय
कौष्टचित्काभ्याम्
कौष्टचित्केभ्यः
पञ्चमी
कौष्टचित्कात् / कौष्टचित्काद्
कौष्टचित्काभ्याम्
कौष्टचित्केभ्यः
षष्ठी
कौष्टचित्कस्य
कौष्टचित्कयोः
कौष्टचित्कानाम्
सप्तमी
कौष्टचित्के
कौष्टचित्कयोः
कौष्टचित्केषु


अन्याः