कौल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौल्यः
कौल्यौ
कौल्याः
सम्बोधन
कौल्य
कौल्यौ
कौल्याः
द्वितीया
कौल्यम्
कौल्यौ
कौल्यान्
तृतीया
कौल्येन
कौल्याभ्याम्
कौल्यैः
चतुर्थी
कौल्याय
कौल्याभ्याम्
कौल्येभ्यः
पञ्चमी
कौल्यात् / कौल्याद्
कौल्याभ्याम्
कौल्येभ्यः
षष्ठी
कौल्यस्य
कौल्ययोः
कौल्यानाम्
सप्तमी
कौल्ये
कौल्ययोः
कौल्येषु
 
एक
द्वि
बहु
प्रथमा
कौल्यः
कौल्यौ
कौल्याः
सम्बोधन
कौल्य
कौल्यौ
कौल्याः
द्वितीया
कौल्यम्
कौल्यौ
कौल्यान्
तृतीया
कौल्येन
कौल्याभ्याम्
कौल्यैः
चतुर्थी
कौल्याय
कौल्याभ्याम्
कौल्येभ्यः
पञ्चमी
कौल्यात् / कौल्याद्
कौल्याभ्याम्
कौल्येभ्यः
षष्ठी
कौल्यस्य
कौल्ययोः
कौल्यानाम्
सप्तमी
कौल्ये
कौल्ययोः
कौल्येषु