कौरुकात्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौरुकात्यः
कौरुकात्यौ
कौरुकात्याः
सम्बोधन
कौरुकात्य
कौरुकात्यौ
कौरुकात्याः
द्वितीया
कौरुकात्यम्
कौरुकात्यौ
कौरुकात्यान्
तृतीया
कौरुकात्येन
कौरुकात्याभ्याम्
कौरुकात्यैः
चतुर्थी
कौरुकात्याय
कौरुकात्याभ्याम्
कौरुकात्येभ्यः
पञ्चमी
कौरुकात्यात् / कौरुकात्याद्
कौरुकात्याभ्याम्
कौरुकात्येभ्यः
षष्ठी
कौरुकात्यस्य
कौरुकात्ययोः
कौरुकात्यानाम्
सप्तमी
कौरुकात्ये
कौरुकात्ययोः
कौरुकात्येषु
 
एक
द्वि
बहु
प्रथमा
कौरुकात्यः
कौरुकात्यौ
कौरुकात्याः
सम्बोधन
कौरुकात्य
कौरुकात्यौ
कौरुकात्याः
द्वितीया
कौरुकात्यम्
कौरुकात्यौ
कौरुकात्यान्
तृतीया
कौरुकात्येन
कौरुकात्याभ्याम्
कौरुकात्यैः
चतुर्थी
कौरुकात्याय
कौरुकात्याभ्याम्
कौरुकात्येभ्यः
पञ्चमी
कौरुकात्यात् / कौरुकात्याद्
कौरुकात्याभ्याम्
कौरुकात्येभ्यः
षष्ठी
कौरुकात्यस्य
कौरुकात्ययोः
कौरुकात्यानाम्
सप्तमी
कौरुकात्ये
कौरुकात्ययोः
कौरुकात्येषु