कौम्भ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौम्भ्यः
कौम्भ्यौ
कौम्भ्याः
सम्बोधन
कौम्भ्य
कौम्भ्यौ
कौम्भ्याः
द्वितीया
कौम्भ्यम्
कौम्भ्यौ
कौम्भ्यान्
तृतीया
कौम्भ्येन
कौम्भ्याभ्याम्
कौम्भ्यैः
चतुर्थी
कौम्भ्याय
कौम्भ्याभ्याम्
कौम्भ्येभ्यः
पञ्चमी
कौम्भ्यात् / कौम्भ्याद्
कौम्भ्याभ्याम्
कौम्भ्येभ्यः
षष्ठी
कौम्भ्यस्य
कौम्भ्ययोः
कौम्भ्यानाम्
सप्तमी
कौम्भ्ये
कौम्भ्ययोः
कौम्भ्येषु
 
एक
द्वि
बहु
प्रथमा
कौम्भ्यः
कौम्भ्यौ
कौम्भ्याः
सम्बोधन
कौम्भ्य
कौम्भ्यौ
कौम्भ्याः
द्वितीया
कौम्भ्यम्
कौम्भ्यौ
कौम्भ्यान्
तृतीया
कौम्भ्येन
कौम्भ्याभ्याम्
कौम्भ्यैः
चतुर्थी
कौम्भ्याय
कौम्भ्याभ्याम्
कौम्भ्येभ्यः
पञ्चमी
कौम्भ्यात् / कौम्भ्याद्
कौम्भ्याभ्याम्
कौम्भ्येभ्यः
षष्ठी
कौम्भ्यस्य
कौम्भ्ययोः
कौम्भ्यानाम्
सप्तमी
कौम्भ्ये
कौम्भ्ययोः
कौम्भ्येषु