कौपिञ्जल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौपिञ्जलः
कौपिञ्जलौ
कौपिञ्जलाः
सम्बोधन
कौपिञ्जल
कौपिञ्जलौ
कौपिञ्जलाः
द्वितीया
कौपिञ्जलम्
कौपिञ्जलौ
कौपिञ्जलान्
तृतीया
कौपिञ्जलेन
कौपिञ्जलाभ्याम्
कौपिञ्जलैः
चतुर्थी
कौपिञ्जलाय
कौपिञ्जलाभ्याम्
कौपिञ्जलेभ्यः
पञ्चमी
कौपिञ्जलात् / कौपिञ्जलाद्
कौपिञ्जलाभ्याम्
कौपिञ्जलेभ्यः
षष्ठी
कौपिञ्जलस्य
कौपिञ्जलयोः
कौपिञ्जलानाम्
सप्तमी
कौपिञ्जले
कौपिञ्जलयोः
कौपिञ्जलेषु
 
एक
द्वि
बहु
प्रथमा
कौपिञ्जलः
कौपिञ्जलौ
कौपिञ्जलाः
सम्बोधन
कौपिञ्जल
कौपिञ्जलौ
कौपिञ्जलाः
द्वितीया
कौपिञ्जलम्
कौपिञ्जलौ
कौपिञ्जलान्
तृतीया
कौपिञ्जलेन
कौपिञ्जलाभ्याम्
कौपिञ्जलैः
चतुर्थी
कौपिञ्जलाय
कौपिञ्जलाभ्याम्
कौपिञ्जलेभ्यः
पञ्चमी
कौपिञ्जलात् / कौपिञ्जलाद्
कौपिञ्जलाभ्याम्
कौपिञ्जलेभ्यः
षष्ठी
कौपिञ्जलस्य
कौपिञ्जलयोः
कौपिञ्जलानाम्
सप्तमी
कौपिञ्जले
कौपिञ्जलयोः
कौपिञ्जलेषु