कौथुम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौथुमः
कौथुमौ
कौथुमाः
सम्बोधन
कौथुम
कौथुमौ
कौथुमाः
द्वितीया
कौथुमम्
कौथुमौ
कौथुमान्
तृतीया
कौथुमेन
कौथुमाभ्याम्
कौथुमैः
चतुर्थी
कौथुमाय
कौथुमाभ्याम्
कौथुमेभ्यः
पञ्चमी
कौथुमात् / कौथुमाद्
कौथुमाभ्याम्
कौथुमेभ्यः
षष्ठी
कौथुमस्य
कौथुमयोः
कौथुमानाम्
सप्तमी
कौथुमे
कौथुमयोः
कौथुमेषु
 
एक
द्वि
बहु
प्रथमा
कौथुमः
कौथुमौ
कौथुमाः
सम्बोधन
कौथुम
कौथुमौ
कौथुमाः
द्वितीया
कौथुमम्
कौथुमौ
कौथुमान्
तृतीया
कौथुमेन
कौथुमाभ्याम्
कौथुमैः
चतुर्थी
कौथुमाय
कौथुमाभ्याम्
कौथुमेभ्यः
पञ्चमी
कौथुमात् / कौथुमाद्
कौथुमाभ्याम्
कौथुमेभ्यः
षष्ठी
कौथुमस्य
कौथुमयोः
कौथुमानाम्
सप्तमी
कौथुमे
कौथुमयोः
कौथुमेषु


अन्याः