कौण्डल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौण्डलः
कौण्डलौ
कौण्डलाः
सम्बोधन
कौण्डल
कौण्डलौ
कौण्डलाः
द्वितीया
कौण्डलम्
कौण्डलौ
कौण्डलान्
तृतीया
कौण्डलेन
कौण्डलाभ्याम्
कौण्डलैः
चतुर्थी
कौण्डलाय
कौण्डलाभ्याम्
कौण्डलेभ्यः
पञ्चमी
कौण्डलात् / कौण्डलाद्
कौण्डलाभ्याम्
कौण्डलेभ्यः
षष्ठी
कौण्डलस्य
कौण्डलयोः
कौण्डलानाम्
सप्तमी
कौण्डले
कौण्डलयोः
कौण्डलेषु
 
एक
द्वि
बहु
प्रथमा
कौण्डलः
कौण्डलौ
कौण्डलाः
सम्बोधन
कौण्डल
कौण्डलौ
कौण्डलाः
द्वितीया
कौण्डलम्
कौण्डलौ
कौण्डलान्
तृतीया
कौण्डलेन
कौण्डलाभ्याम्
कौण्डलैः
चतुर्थी
कौण्डलाय
कौण्डलाभ्याम्
कौण्डलेभ्यः
पञ्चमी
कौण्डलात् / कौण्डलाद्
कौण्डलाभ्याम्
कौण्डलेभ्यः
षष्ठी
कौण्डलस्य
कौण्डलयोः
कौण्डलानाम्
सप्तमी
कौण्डले
कौण्डलयोः
कौण्डलेषु


अन्याः