कौक्कुटिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौक्कुटिकः
कौक्कुटिकौ
कौक्कुटिकाः
सम्बोधन
कौक्कुटिक
कौक्कुटिकौ
कौक्कुटिकाः
द्वितीया
कौक्कुटिकम्
कौक्कुटिकौ
कौक्कुटिकान्
तृतीया
कौक्कुटिकेन
कौक्कुटिकाभ्याम्
कौक्कुटिकैः
चतुर्थी
कौक्कुटिकाय
कौक्कुटिकाभ्याम्
कौक्कुटिकेभ्यः
पञ्चमी
कौक्कुटिकात् / कौक्कुटिकाद्
कौक्कुटिकाभ्याम्
कौक्कुटिकेभ्यः
षष्ठी
कौक्कुटिकस्य
कौक्कुटिकयोः
कौक्कुटिकानाम्
सप्तमी
कौक्कुटिके
कौक्कुटिकयोः
कौक्कुटिकेषु
 
एक
द्वि
बहु
प्रथमा
कौक्कुटिकः
कौक्कुटिकौ
कौक्कुटिकाः
सम्बोधन
कौक्कुटिक
कौक्कुटिकौ
कौक्कुटिकाः
द्वितीया
कौक्कुटिकम्
कौक्कुटिकौ
कौक्कुटिकान्
तृतीया
कौक्कुटिकेन
कौक्कुटिकाभ्याम्
कौक्कुटिकैः
चतुर्थी
कौक्कुटिकाय
कौक्कुटिकाभ्याम्
कौक्कुटिकेभ्यः
पञ्चमी
कौक्कुटिकात् / कौक्कुटिकाद्
कौक्कुटिकाभ्याम्
कौक्कुटिकेभ्यः
षष्ठी
कौक्कुटिकस्य
कौक्कुटिकयोः
कौक्कुटिकानाम्
सप्तमी
कौक्कुटिके
कौक्कुटिकयोः
कौक्कुटिकेषु