कौकुदाक्षिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कौकुदाक्षिकः
कौकुदाक्षिकौ
कौकुदाक्षिकाः
सम्बोधन
कौकुदाक्षिक
कौकुदाक्षिकौ
कौकुदाक्षिकाः
द्वितीया
कौकुदाक्षिकम्
कौकुदाक्षिकौ
कौकुदाक्षिकान्
तृतीया
कौकुदाक्षिकेण
कौकुदाक्षिकाभ्याम्
कौकुदाक्षिकैः
चतुर्थी
कौकुदाक्षिकाय
कौकुदाक्षिकाभ्याम्
कौकुदाक्षिकेभ्यः
पञ्चमी
कौकुदाक्षिकात् / कौकुदाक्षिकाद्
कौकुदाक्षिकाभ्याम्
कौकुदाक्षिकेभ्यः
षष्ठी
कौकुदाक्षिकस्य
कौकुदाक्षिकयोः
कौकुदाक्षिकाणाम्
सप्तमी
कौकुदाक्षिके
कौकुदाक्षिकयोः
कौकुदाक्षिकेषु
 
एक
द्वि
बहु
प्रथमा
कौकुदाक्षिकः
कौकुदाक्षिकौ
कौकुदाक्षिकाः
सम्बोधन
कौकुदाक्षिक
कौकुदाक्षिकौ
कौकुदाक्षिकाः
द्वितीया
कौकुदाक्षिकम्
कौकुदाक्षिकौ
कौकुदाक्षिकान्
तृतीया
कौकुदाक्षिकेण
कौकुदाक्षिकाभ्याम्
कौकुदाक्षिकैः
चतुर्थी
कौकुदाक्षिकाय
कौकुदाक्षिकाभ्याम्
कौकुदाक्षिकेभ्यः
पञ्चमी
कौकुदाक्षिकात् / कौकुदाक्षिकाद्
कौकुदाक्षिकाभ्याम्
कौकुदाक्षिकेभ्यः
षष्ठी
कौकुदाक्षिकस्य
कौकुदाक्षिकयोः
कौकुदाक्षिकाणाम्
सप्तमी
कौकुदाक्षिके
कौकुदाक्षिकयोः
कौकुदाक्षिकेषु