कोसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोसितव्यः
कोसितव्यौ
कोसितव्याः
सम्बोधन
कोसितव्य
कोसितव्यौ
कोसितव्याः
द्वितीया
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
तृतीया
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
चतुर्थी
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
पञ्चमी
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
षष्ठी
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
सप्तमी
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोसितव्यः
कोसितव्यौ
कोसितव्याः
सम्बोधन
कोसितव्य
कोसितव्यौ
कोसितव्याः
द्वितीया
कोसितव्यम्
कोसितव्यौ
कोसितव्यान्
तृतीया
कोसितव्येन
कोसितव्याभ्याम्
कोसितव्यैः
चतुर्थी
कोसितव्याय
कोसितव्याभ्याम्
कोसितव्येभ्यः
पञ्चमी
कोसितव्यात् / कोसितव्याद्
कोसितव्याभ्याम्
कोसितव्येभ्यः
षष्ठी
कोसितव्यस्य
कोसितव्ययोः
कोसितव्यानाम्
सप्तमी
कोसितव्ये
कोसितव्ययोः
कोसितव्येषु


अन्याः