कोसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोसनीयः
कोसनीयौ
कोसनीयाः
सम्बोधन
कोसनीय
कोसनीयौ
कोसनीयाः
द्वितीया
कोसनीयम्
कोसनीयौ
कोसनीयान्
तृतीया
कोसनीयेन
कोसनीयाभ्याम्
कोसनीयैः
चतुर्थी
कोसनीयाय
कोसनीयाभ्याम्
कोसनीयेभ्यः
पञ्चमी
कोसनीयात् / कोसनीयाद्
कोसनीयाभ्याम्
कोसनीयेभ्यः
षष्ठी
कोसनीयस्य
कोसनीययोः
कोसनीयानाम्
सप्तमी
कोसनीये
कोसनीययोः
कोसनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोसनीयः
कोसनीयौ
कोसनीयाः
सम्बोधन
कोसनीय
कोसनीयौ
कोसनीयाः
द्वितीया
कोसनीयम्
कोसनीयौ
कोसनीयान्
तृतीया
कोसनीयेन
कोसनीयाभ्याम्
कोसनीयैः
चतुर्थी
कोसनीयाय
कोसनीयाभ्याम्
कोसनीयेभ्यः
पञ्चमी
कोसनीयात् / कोसनीयाद्
कोसनीयाभ्याम्
कोसनीयेभ्यः
षष्ठी
कोसनीयस्य
कोसनीययोः
कोसनीयानाम्
सप्तमी
कोसनीये
कोसनीययोः
कोसनीयेषु


अन्याः