कोशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोशितव्यः
कोशितव्यौ
कोशितव्याः
सम्बोधन
कोशितव्य
कोशितव्यौ
कोशितव्याः
द्वितीया
कोशितव्यम्
कोशितव्यौ
कोशितव्यान्
तृतीया
कोशितव्येन
कोशितव्याभ्याम्
कोशितव्यैः
चतुर्थी
कोशितव्याय
कोशितव्याभ्याम्
कोशितव्येभ्यः
पञ्चमी
कोशितव्यात् / कोशितव्याद्
कोशितव्याभ्याम्
कोशितव्येभ्यः
षष्ठी
कोशितव्यस्य
कोशितव्ययोः
कोशितव्यानाम्
सप्तमी
कोशितव्ये
कोशितव्ययोः
कोशितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोशितव्यः
कोशितव्यौ
कोशितव्याः
सम्बोधन
कोशितव्य
कोशितव्यौ
कोशितव्याः
द्वितीया
कोशितव्यम्
कोशितव्यौ
कोशितव्यान्
तृतीया
कोशितव्येन
कोशितव्याभ्याम्
कोशितव्यैः
चतुर्थी
कोशितव्याय
कोशितव्याभ्याम्
कोशितव्येभ्यः
पञ्चमी
कोशितव्यात् / कोशितव्याद्
कोशितव्याभ्याम्
कोशितव्येभ्यः
षष्ठी
कोशितव्यस्य
कोशितव्ययोः
कोशितव्यानाम्
सप्तमी
कोशितव्ये
कोशितव्ययोः
कोशितव्येषु


अन्याः