कोशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोशनीयः
कोशनीयौ
कोशनीयाः
सम्बोधन
कोशनीय
कोशनीयौ
कोशनीयाः
द्वितीया
कोशनीयम्
कोशनीयौ
कोशनीयान्
तृतीया
कोशनीयेन
कोशनीयाभ्याम्
कोशनीयैः
चतुर्थी
कोशनीयाय
कोशनीयाभ्याम्
कोशनीयेभ्यः
पञ्चमी
कोशनीयात् / कोशनीयाद्
कोशनीयाभ्याम्
कोशनीयेभ्यः
षष्ठी
कोशनीयस्य
कोशनीययोः
कोशनीयानाम्
सप्तमी
कोशनीये
कोशनीययोः
कोशनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोशनीयः
कोशनीयौ
कोशनीयाः
सम्बोधन
कोशनीय
कोशनीयौ
कोशनीयाः
द्वितीया
कोशनीयम्
कोशनीयौ
कोशनीयान्
तृतीया
कोशनीयेन
कोशनीयाभ्याम्
कोशनीयैः
चतुर्थी
कोशनीयाय
कोशनीयाभ्याम्
कोशनीयेभ्यः
पञ्चमी
कोशनीयात् / कोशनीयाद्
कोशनीयाभ्याम्
कोशनीयेभ्यः
षष्ठी
कोशनीयस्य
कोशनीययोः
कोशनीयानाम्
सप्तमी
कोशनीये
कोशनीययोः
कोशनीयेषु


अन्याः