कोलिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोलिकः
कोलिकौ
कोलिकाः
सम्बोधन
कोलिक
कोलिकौ
कोलिकाः
द्वितीया
कोलिकम्
कोलिकौ
कोलिकान्
तृतीया
कोलिकेन
कोलिकाभ्याम्
कोलिकैः
चतुर्थी
कोलिकाय
कोलिकाभ्याम्
कोलिकेभ्यः
पञ्चमी
कोलिकात् / कोलिकाद्
कोलिकाभ्याम्
कोलिकेभ्यः
षष्ठी
कोलिकस्य
कोलिकयोः
कोलिकानाम्
सप्तमी
कोलिके
कोलिकयोः
कोलिकेषु
 
एक
द्वि
बहु
प्रथमा
कोलिकः
कोलिकौ
कोलिकाः
सम्बोधन
कोलिक
कोलिकौ
कोलिकाः
द्वितीया
कोलिकम्
कोलिकौ
कोलिकान्
तृतीया
कोलिकेन
कोलिकाभ्याम्
कोलिकैः
चतुर्थी
कोलिकाय
कोलिकाभ्याम्
कोलिकेभ्यः
पञ्चमी
कोलिकात् / कोलिकाद्
कोलिकाभ्याम्
कोलिकेभ्यः
षष्ठी
कोलिकस्य
कोलिकयोः
कोलिकानाम्
सप्तमी
कोलिके
कोलिकयोः
कोलिकेषु


अन्याः