कोलाहल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोलाहलः
कोलाहलौ
कोलाहलाः
सम्बोधन
कोलाहल
कोलाहलौ
कोलाहलाः
द्वितीया
कोलाहलम्
कोलाहलौ
कोलाहलान्
तृतीया
कोलाहलेन
कोलाहलाभ्याम्
कोलाहलैः
चतुर्थी
कोलाहलाय
कोलाहलाभ्याम्
कोलाहलेभ्यः
पञ्चमी
कोलाहलात् / कोलाहलाद्
कोलाहलाभ्याम्
कोलाहलेभ्यः
षष्ठी
कोलाहलस्य
कोलाहलयोः
कोलाहलानाम्
सप्तमी
कोलाहले
कोलाहलयोः
कोलाहलेषु
 
एक
द्वि
बहु
प्रथमा
कोलाहलः
कोलाहलौ
कोलाहलाः
सम्बोधन
कोलाहल
कोलाहलौ
कोलाहलाः
द्वितीया
कोलाहलम्
कोलाहलौ
कोलाहलान्
तृतीया
कोलाहलेन
कोलाहलाभ्याम्
कोलाहलैः
चतुर्थी
कोलाहलाय
कोलाहलाभ्याम्
कोलाहलेभ्यः
पञ्चमी
कोलाहलात् / कोलाहलाद्
कोलाहलाभ्याम्
कोलाहलेभ्यः
षष्ठी
कोलाहलस्य
कोलाहलयोः
कोलाहलानाम्
सप्तमी
कोलाहले
कोलाहलयोः
कोलाहलेषु


अन्याः