कोरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोरितव्यः
कोरितव्यौ
कोरितव्याः
सम्बोधन
कोरितव्य
कोरितव्यौ
कोरितव्याः
द्वितीया
कोरितव्यम्
कोरितव्यौ
कोरितव्यान्
तृतीया
कोरितव्येन
कोरितव्याभ्याम्
कोरितव्यैः
चतुर्थी
कोरितव्याय
कोरितव्याभ्याम्
कोरितव्येभ्यः
पञ्चमी
कोरितव्यात् / कोरितव्याद्
कोरितव्याभ्याम्
कोरितव्येभ्यः
षष्ठी
कोरितव्यस्य
कोरितव्ययोः
कोरितव्यानाम्
सप्तमी
कोरितव्ये
कोरितव्ययोः
कोरितव्येषु
 
एक
द्वि
बहु
प्रथमा
कोरितव्यः
कोरितव्यौ
कोरितव्याः
सम्बोधन
कोरितव्य
कोरितव्यौ
कोरितव्याः
द्वितीया
कोरितव्यम्
कोरितव्यौ
कोरितव्यान्
तृतीया
कोरितव्येन
कोरितव्याभ्याम्
कोरितव्यैः
चतुर्थी
कोरितव्याय
कोरितव्याभ्याम्
कोरितव्येभ्यः
पञ्चमी
कोरितव्यात् / कोरितव्याद्
कोरितव्याभ्याम्
कोरितव्येभ्यः
षष्ठी
कोरितव्यस्य
कोरितव्ययोः
कोरितव्यानाम्
सप्तमी
कोरितव्ये
कोरितव्ययोः
कोरितव्येषु


अन्याः