कोरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोरकः
कोरकौ
कोरकाः
सम्बोधन
कोरक
कोरकौ
कोरकाः
द्वितीया
कोरकम्
कोरकौ
कोरकान्
तृतीया
कोरकेण
कोरकाभ्याम्
कोरकैः
चतुर्थी
कोरकाय
कोरकाभ्याम्
कोरकेभ्यः
पञ्चमी
कोरकात् / कोरकाद्
कोरकाभ्याम्
कोरकेभ्यः
षष्ठी
कोरकस्य
कोरकयोः
कोरकाणाम्
सप्तमी
कोरके
कोरकयोः
कोरकेषु
 
एक
द्वि
बहु
प्रथमा
कोरकः
कोरकौ
कोरकाः
सम्बोधन
कोरक
कोरकौ
कोरकाः
द्वितीया
कोरकम्
कोरकौ
कोरकान्
तृतीया
कोरकेण
कोरकाभ्याम्
कोरकैः
चतुर्थी
कोरकाय
कोरकाभ्याम्
कोरकेभ्यः
पञ्चमी
कोरकात् / कोरकाद्
कोरकाभ्याम्
कोरकेभ्यः
षष्ठी
कोरकस्य
कोरकयोः
कोरकाणाम्
सप्तमी
कोरके
कोरकयोः
कोरकेषु


अन्याः