कोथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोथनीयः
कोथनीयौ
कोथनीयाः
सम्बोधन
कोथनीय
कोथनीयौ
कोथनीयाः
द्वितीया
कोथनीयम्
कोथनीयौ
कोथनीयान्
तृतीया
कोथनीयेन
कोथनीयाभ्याम्
कोथनीयैः
चतुर्थी
कोथनीयाय
कोथनीयाभ्याम्
कोथनीयेभ्यः
पञ्चमी
कोथनीयात् / कोथनीयाद्
कोथनीयाभ्याम्
कोथनीयेभ्यः
षष्ठी
कोथनीयस्य
कोथनीययोः
कोथनीयानाम्
सप्तमी
कोथनीये
कोथनीययोः
कोथनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोथनीयः
कोथनीयौ
कोथनीयाः
सम्बोधन
कोथनीय
कोथनीयौ
कोथनीयाः
द्वितीया
कोथनीयम्
कोथनीयौ
कोथनीयान्
तृतीया
कोथनीयेन
कोथनीयाभ्याम्
कोथनीयैः
चतुर्थी
कोथनीयाय
कोथनीयाभ्याम्
कोथनीयेभ्यः
पञ्चमी
कोथनीयात् / कोथनीयाद्
कोथनीयाभ्याम्
कोथनीयेभ्यः
षष्ठी
कोथनीयस्य
कोथनीययोः
कोथनीयानाम्
सप्तमी
कोथनीये
कोथनीययोः
कोथनीयेषु


अन्याः