कोटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोटकः
कोटकौ
कोटकाः
सम्बोधन
कोटक
कोटकौ
कोटकाः
द्वितीया
कोटकम्
कोटकौ
कोटकान्
तृतीया
कोटकेन
कोटकाभ्याम्
कोटकैः
चतुर्थी
कोटकाय
कोटकाभ्याम्
कोटकेभ्यः
पञ्चमी
कोटकात् / कोटकाद्
कोटकाभ्याम्
कोटकेभ्यः
षष्ठी
कोटकस्य
कोटकयोः
कोटकानाम्
सप्तमी
कोटके
कोटकयोः
कोटकेषु
 
एक
द्वि
बहु
प्रथमा
कोटकः
कोटकौ
कोटकाः
सम्बोधन
कोटक
कोटकौ
कोटकाः
द्वितीया
कोटकम्
कोटकौ
कोटकान्
तृतीया
कोटकेन
कोटकाभ्याम्
कोटकैः
चतुर्थी
कोटकाय
कोटकाभ्याम्
कोटकेभ्यः
पञ्चमी
कोटकात् / कोटकाद्
कोटकाभ्याम्
कोटकेभ्यः
षष्ठी
कोटकस्य
कोटकयोः
कोटकानाम्
सप्तमी
कोटके
कोटकयोः
कोटकेषु


अन्याः