कोजत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोजन्
कोजन्तौ
कोजन्तः
सम्बोधन
कोजन्
कोजन्तौ
कोजन्तः
द्वितीया
कोजन्तम्
कोजन्तौ
कोजतः
तृतीया
कोजता
कोजद्भ्याम्
कोजद्भिः
चतुर्थी
कोजते
कोजद्भ्याम्
कोजद्भ्यः
पञ्चमी
कोजतः
कोजद्भ्याम्
कोजद्भ्यः
षष्ठी
कोजतः
कोजतोः
कोजताम्
सप्तमी
कोजति
कोजतोः
कोजत्सु
 
एक
द्वि
बहु
प्रथमा
कोजन्
कोजन्तौ
कोजन्तः
सम्बोधन
कोजन्
कोजन्तौ
कोजन्तः
द्वितीया
कोजन्तम्
कोजन्तौ
कोजतः
तृतीया
कोजता
कोजद्भ्याम्
कोजद्भिः
चतुर्थी
कोजते
कोजद्भ्याम्
कोजद्भ्यः
पञ्चमी
कोजतः
कोजद्भ्याम्
कोजद्भ्यः
षष्ठी
कोजतः
कोजतोः
कोजताम्
सप्तमी
कोजति
कोजतोः
कोजत्सु


अन्याः