कोचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोचितः
कोचितौ
कोचिताः
सम्बोधन
कोचित
कोचितौ
कोचिताः
द्वितीया
कोचितम्
कोचितौ
कोचितान्
तृतीया
कोचितेन
कोचिताभ्याम्
कोचितैः
चतुर्थी
कोचिताय
कोचिताभ्याम्
कोचितेभ्यः
पञ्चमी
कोचितात् / कोचिताद्
कोचिताभ्याम्
कोचितेभ्यः
षष्ठी
कोचितस्य
कोचितयोः
कोचितानाम्
सप्तमी
कोचिते
कोचितयोः
कोचितेषु
 
एक
द्वि
बहु
प्रथमा
कोचितः
कोचितौ
कोचिताः
सम्बोधन
कोचित
कोचितौ
कोचिताः
द्वितीया
कोचितम्
कोचितौ
कोचितान्
तृतीया
कोचितेन
कोचिताभ्याम्
कोचितैः
चतुर्थी
कोचिताय
कोचिताभ्याम्
कोचितेभ्यः
पञ्चमी
कोचितात् / कोचिताद्
कोचिताभ्याम्
कोचितेभ्यः
षष्ठी
कोचितस्य
कोचितयोः
कोचितानाम्
सप्तमी
कोचिते
कोचितयोः
कोचितेषु


अन्याः