कोचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कोचनीयः
कोचनीयौ
कोचनीयाः
सम्बोधन
कोचनीय
कोचनीयौ
कोचनीयाः
द्वितीया
कोचनीयम्
कोचनीयौ
कोचनीयान्
तृतीया
कोचनीयेन
कोचनीयाभ्याम्
कोचनीयैः
चतुर्थी
कोचनीयाय
कोचनीयाभ्याम्
कोचनीयेभ्यः
पञ्चमी
कोचनीयात् / कोचनीयाद्
कोचनीयाभ्याम्
कोचनीयेभ्यः
षष्ठी
कोचनीयस्य
कोचनीययोः
कोचनीयानाम्
सप्तमी
कोचनीये
कोचनीययोः
कोचनीयेषु
 
एक
द्वि
बहु
प्रथमा
कोचनीयः
कोचनीयौ
कोचनीयाः
सम्बोधन
कोचनीय
कोचनीयौ
कोचनीयाः
द्वितीया
कोचनीयम्
कोचनीयौ
कोचनीयान्
तृतीया
कोचनीयेन
कोचनीयाभ्याम्
कोचनीयैः
चतुर्थी
कोचनीयाय
कोचनीयाभ्याम्
कोचनीयेभ्यः
पञ्चमी
कोचनीयात् / कोचनीयाद्
कोचनीयाभ्याम्
कोचनीयेभ्यः
षष्ठी
कोचनीयस्य
कोचनीययोः
कोचनीयानाम्
सप्तमी
कोचनीये
कोचनीययोः
कोचनीयेषु


अन्याः