कैवल्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कैवल्यम्
कैवल्ये
कैवल्यानि
सम्बोधन
कैवल्य
कैवल्ये
कैवल्यानि
द्वितीया
कैवल्यम्
कैवल्ये
कैवल्यानि
तृतीया
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
चतुर्थी
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
पञ्चमी
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
षष्ठी
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
सप्तमी
कैवल्ये
कैवल्ययोः
कैवल्येषु
 
एक
द्वि
बहु
प्रथमा
कैवल्यम्
कैवल्ये
कैवल्यानि
सम्बोधन
कैवल्य
कैवल्ये
कैवल्यानि
द्वितीया
कैवल्यम्
कैवल्ये
कैवल्यानि
तृतीया
कैवल्येन
कैवल्याभ्याम्
कैवल्यैः
चतुर्थी
कैवल्याय
कैवल्याभ्याम्
कैवल्येभ्यः
पञ्चमी
कैवल्यात् / कैवल्याद्
कैवल्याभ्याम्
कैवल्येभ्यः
षष्ठी
कैवल्यस्य
कैवल्ययोः
कैवल्यानाम्
सप्तमी
कैवल्ये
कैवल्ययोः
कैवल्येषु