केश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केशः
केशौ
केशाः
सम्बोधन
केश
केशौ
केशाः
द्वितीया
केशम्
केशौ
केशान्
तृतीया
केशेन
केशाभ्याम्
केशैः
चतुर्थी
केशाय
केशाभ्याम्
केशेभ्यः
पञ्चमी
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
षष्ठी
केशस्य
केशयोः
केशानाम्
सप्तमी
केशे
केशयोः
केशेषु
 
एक
द्वि
बहु
प्रथमा
केशः
केशौ
केशाः
सम्बोधन
केश
केशौ
केशाः
द्वितीया
केशम्
केशौ
केशान्
तृतीया
केशेन
केशाभ्याम्
केशैः
चतुर्थी
केशाय
केशाभ्याम्
केशेभ्यः
पञ्चमी
केशात् / केशाद्
केशाभ्याम्
केशेभ्यः
षष्ठी
केशस्य
केशयोः
केशानाम्
सप्तमी
केशे
केशयोः
केशेषु