केवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवितव्यः
केवितव्यौ
केवितव्याः
सम्बोधन
केवितव्य
केवितव्यौ
केवितव्याः
द्वितीया
केवितव्यम्
केवितव्यौ
केवितव्यान्
तृतीया
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
चतुर्थी
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
पञ्चमी
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
षष्ठी
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
सप्तमी
केवितव्ये
केवितव्ययोः
केवितव्येषु
 
एक
द्वि
बहु
प्रथमा
केवितव्यः
केवितव्यौ
केवितव्याः
सम्बोधन
केवितव्य
केवितव्यौ
केवितव्याः
द्वितीया
केवितव्यम्
केवितव्यौ
केवितव्यान्
तृतीया
केवितव्येन
केवितव्याभ्याम्
केवितव्यैः
चतुर्थी
केवितव्याय
केवितव्याभ्याम्
केवितव्येभ्यः
पञ्चमी
केवितव्यात् / केवितव्याद्
केवितव्याभ्याम्
केवितव्येभ्यः
षष्ठी
केवितव्यस्य
केवितव्ययोः
केवितव्यानाम्
सप्तमी
केवितव्ये
केवितव्ययोः
केवितव्येषु


अन्याः