केवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवमानः
केवमानौ
केवमानाः
सम्बोधन
केवमान
केवमानौ
केवमानाः
द्वितीया
केवमानम्
केवमानौ
केवमानान्
तृतीया
केवमानेन
केवमानाभ्याम्
केवमानैः
चतुर्थी
केवमानाय
केवमानाभ्याम्
केवमानेभ्यः
पञ्चमी
केवमानात् / केवमानाद्
केवमानाभ्याम्
केवमानेभ्यः
षष्ठी
केवमानस्य
केवमानयोः
केवमानानाम्
सप्तमी
केवमाने
केवमानयोः
केवमानेषु
 
एक
द्वि
बहु
प्रथमा
केवमानः
केवमानौ
केवमानाः
सम्बोधन
केवमान
केवमानौ
केवमानाः
द्वितीया
केवमानम्
केवमानौ
केवमानान्
तृतीया
केवमानेन
केवमानाभ्याम्
केवमानैः
चतुर्थी
केवमानाय
केवमानाभ्याम्
केवमानेभ्यः
पञ्चमी
केवमानात् / केवमानाद्
केवमानाभ्याम्
केवमानेभ्यः
षष्ठी
केवमानस्य
केवमानयोः
केवमानानाम्
सप्तमी
केवमाने
केवमानयोः
केवमानेषु


अन्याः