केवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केवकः
केवकौ
केवकाः
सम्बोधन
केवक
केवकौ
केवकाः
द्वितीया
केवकम्
केवकौ
केवकान्
तृतीया
केवकेन
केवकाभ्याम्
केवकैः
चतुर्थी
केवकाय
केवकाभ्याम्
केवकेभ्यः
पञ्चमी
केवकात् / केवकाद्
केवकाभ्याम्
केवकेभ्यः
षष्ठी
केवकस्य
केवकयोः
केवकानाम्
सप्तमी
केवके
केवकयोः
केवकेषु
 
एक
द्वि
बहु
प्रथमा
केवकः
केवकौ
केवकाः
सम्बोधन
केवक
केवकौ
केवकाः
द्वितीया
केवकम्
केवकौ
केवकान्
तृतीया
केवकेन
केवकाभ्याम्
केवकैः
चतुर्थी
केवकाय
केवकाभ्याम्
केवकेभ्यः
पञ्चमी
केवकात् / केवकाद्
केवकाभ्याम्
केवकेभ्यः
षष्ठी
केवकस्य
केवकयोः
केवकानाम्
सप्तमी
केवके
केवकयोः
केवकेषु


अन्याः