केलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलितवत् / केलितवद्
केलितवती
केलितवन्ति
सम्बोधन
केलितवत् / केलितवद्
केलितवती
केलितवन्ति
द्वितीया
केलितवत् / केलितवद्
केलितवती
केलितवन्ति
तृतीया
केलितवता
केलितवद्भ्याम्
केलितवद्भिः
चतुर्थी
केलितवते
केलितवद्भ्याम्
केलितवद्भ्यः
पञ्चमी
केलितवतः
केलितवद्भ्याम्
केलितवद्भ्यः
षष्ठी
केलितवतः
केलितवतोः
केलितवताम्
सप्तमी
केलितवति
केलितवतोः
केलितवत्सु
 
एक
द्वि
बहु
प्रथमा
केलितवत् / केलितवद्
केलितवती
केलितवन्ति
सम्बोधन
केलितवत् / केलितवद्
केलितवती
केलितवन्ति
द्वितीया
केलितवत् / केलितवद्
केलितवती
केलितवन्ति
तृतीया
केलितवता
केलितवद्भ्याम्
केलितवद्भिः
चतुर्थी
केलितवते
केलितवद्भ्याम्
केलितवद्भ्यः
पञ्चमी
केलितवतः
केलितवद्भ्याम्
केलितवद्भ्यः
षष्ठी
केलितवतः
केलितवतोः
केलितवताम्
सप्तमी
केलितवति
केलितवतोः
केलितवत्सु


अन्याः