केलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलत् / केलद्
केलन्ती
केलन्ति
सम्बोधन
केलत् / केलद्
केलन्ती
केलन्ति
द्वितीया
केलत् / केलद्
केलन्ती
केलन्ति
तृतीया
केलता
केलद्भ्याम्
केलद्भिः
चतुर्थी
केलते
केलद्भ्याम्
केलद्भ्यः
पञ्चमी
केलतः
केलद्भ्याम्
केलद्भ्यः
षष्ठी
केलतः
केलतोः
केलताम्
सप्तमी
केलति
केलतोः
केलत्सु
 
एक
द्वि
बहु
प्रथमा
केलत् / केलद्
केलन्ती
केलन्ति
सम्बोधन
केलत् / केलद्
केलन्ती
केलन्ति
द्वितीया
केलत् / केलद्
केलन्ती
केलन्ति
तृतीया
केलता
केलद्भ्याम्
केलद्भिः
चतुर्थी
केलते
केलद्भ्याम्
केलद्भ्यः
पञ्चमी
केलतः
केलद्भ्याम्
केलद्भ्यः
षष्ठी
केलतः
केलतोः
केलताम्
सप्तमी
केलति
केलतोः
केलत्सु


अन्याः