केलत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केलन्
केलन्तौ
केलन्तः
सम्बोधन
केलन्
केलन्तौ
केलन्तः
द्वितीया
केलन्तम्
केलन्तौ
केलतः
तृतीया
केलता
केलद्भ्याम्
केलद्भिः
चतुर्थी
केलते
केलद्भ्याम्
केलद्भ्यः
पञ्चमी
केलतः
केलद्भ्याम्
केलद्भ्यः
षष्ठी
केलतः
केलतोः
केलताम्
सप्तमी
केलति
केलतोः
केलत्सु
 
एक
द्वि
बहु
प्रथमा
केलन्
केलन्तौ
केलन्तः
सम्बोधन
केलन्
केलन्तौ
केलन्तः
द्वितीया
केलन्तम्
केलन्तौ
केलतः
तृतीया
केलता
केलद्भ्याम्
केलद्भिः
चतुर्थी
केलते
केलद्भ्याम्
केलद्भ्यः
पञ्चमी
केलतः
केलद्भ्याम्
केलद्भ्यः
षष्ठी
केलतः
केलतोः
केलताम्
सप्तमी
केलति
केलतोः
केलत्सु


अन्याः