केपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केपमानः
केपमानौ
केपमानाः
सम्बोधन
केपमान
केपमानौ
केपमानाः
द्वितीया
केपमानम्
केपमानौ
केपमानान्
तृतीया
केपमानेन
केपमानाभ्याम्
केपमानैः
चतुर्थी
केपमानाय
केपमानाभ्याम्
केपमानेभ्यः
पञ्चमी
केपमानात् / केपमानाद्
केपमानाभ्याम्
केपमानेभ्यः
षष्ठी
केपमानस्य
केपमानयोः
केपमानानाम्
सप्तमी
केपमाने
केपमानयोः
केपमानेषु
 
एक
द्वि
बहु
प्रथमा
केपमानः
केपमानौ
केपमानाः
सम्बोधन
केपमान
केपमानौ
केपमानाः
द्वितीया
केपमानम्
केपमानौ
केपमानान्
तृतीया
केपमानेन
केपमानाभ्याम्
केपमानैः
चतुर्थी
केपमानाय
केपमानाभ्याम्
केपमानेभ्यः
पञ्चमी
केपमानात् / केपमानाद्
केपमानाभ्याम्
केपमानेभ्यः
षष्ठी
केपमानस्य
केपमानयोः
केपमानानाम्
सप्तमी
केपमाने
केपमानयोः
केपमानेषु


अन्याः