केन्द्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केन्द्रम्
केन्द्रे
केन्द्राणि
सम्बोधन
केन्द्र
केन्द्रे
केन्द्राणि
द्वितीया
केन्द्रम्
केन्द्रे
केन्द्राणि
तृतीया
केन्द्रेण
केन्द्राभ्याम्
केन्द्रैः
चतुर्थी
केन्द्राय
केन्द्राभ्याम्
केन्द्रेभ्यः
पञ्चमी
केन्द्रात् / केन्द्राद्
केन्द्राभ्याम्
केन्द्रेभ्यः
षष्ठी
केन्द्रस्य
केन्द्रयोः
केन्द्राणाम्
सप्तमी
केन्द्रे
केन्द्रयोः
केन्द्रेषु
 
एक
द्वि
बहु
प्रथमा
केन्द्रम्
केन्द्रे
केन्द्राणि
सम्बोधन
केन्द्र
केन्द्रे
केन्द्राणि
द्वितीया
केन्द्रम्
केन्द्रे
केन्द्राणि
तृतीया
केन्द्रेण
केन्द्राभ्याम्
केन्द्रैः
चतुर्थी
केन्द्राय
केन्द्राभ्याम्
केन्द्रेभ्यः
पञ्चमी
केन्द्रात् / केन्द्राद्
केन्द्राभ्याम्
केन्द्रेभ्यः
षष्ठी
केन्द्रस्य
केन्द्रयोः
केन्द्राणाम्
सप्तमी
केन्द्रे
केन्द्रयोः
केन्द्रेषु