केतितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
केतितव्यः
केतितव्यौ
केतितव्याः
सम्बोधन
केतितव्य
केतितव्यौ
केतितव्याः
द्वितीया
केतितव्यम्
केतितव्यौ
केतितव्यान्
तृतीया
केतितव्येन
केतितव्याभ्याम्
केतितव्यैः
चतुर्थी
केतितव्याय
केतितव्याभ्याम्
केतितव्येभ्यः
पञ्चमी
केतितव्यात् / केतितव्याद्
केतितव्याभ्याम्
केतितव्येभ्यः
षष्ठी
केतितव्यस्य
केतितव्ययोः
केतितव्यानाम्
सप्तमी
केतितव्ये
केतितव्ययोः
केतितव्येषु
 
एक
द्वि
बहु
प्रथमा
केतितव्यः
केतितव्यौ
केतितव्याः
सम्बोधन
केतितव्य
केतितव्यौ
केतितव्याः
द्वितीया
केतितव्यम्
केतितव्यौ
केतितव्यान्
तृतीया
केतितव्येन
केतितव्याभ्याम्
केतितव्यैः
चतुर्थी
केतितव्याय
केतितव्याभ्याम्
केतितव्येभ्यः
पञ्चमी
केतितव्यात् / केतितव्याद्
केतितव्याभ्याम्
केतितव्येभ्यः
षष्ठी
केतितव्यस्य
केतितव्ययोः
केतितव्यानाम्
सप्तमी
केतितव्ये
केतितव्ययोः
केतितव्येषु


अन्याः